Wednesday 6 November 2013

beejakshara mantra Navagraha Kavacham


  नवग्रह-कवच

नीचे  ‘यामलतन्त्र’ का एक ‘नवग्रह-कवच’ दिया जा रहा है। इसका श्रदधापूर्वक पाठ
करने तथा इसे ताबीजमें रखकर भुजामें धारण करनेसे बहुत लाभ होता है।



ॐ शिरो मे पातु मार्त्तण्डः कपालं रोहिणीपतिः ।
मुखमङगारकः पातु कण्ठं च शशिनन्दनः।।
बुद्धि जीवः सदा पातु हदयं भृगुनन्दनः।
जठरं च शनिः पातु जिहां मे दितिनन्दनः।।
पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव च।
तिथयोऽषटौ दिशः पातु नक्षत्राणि वपुः सदा ।।
अंसौ राशिः सदा पातु योगश्च स्थैर्यमेव च।
सुचिरायुः सुखी पुत्री युद्धे च विजयी भवेत् ।
रोगात्प्रमुच्यते रोगी बन्धो मुच्येत बन्धनात् ।।
श्रियं च लभते नित्यं रिष्टिस्तस्य न जायते ।
यः करे धारयेन्नित्यं रिष्टिर्न तस्य जायते ।।
पठनात् कवचस्यास्य सर्वपापात् प्रमुच्यते ।
मृतवत्सा च या नारी काकवन्ध्या च या भवेत् ।।
जीववत्सा पुत्रवती भवत्येव न संशयः।
एतां रक्षां पठेद् यस्तु अङ्गं स्पृष्टापि वा पठेत् ।।

 

 Benefits of Navagraha Kavacham Stotra

  • Regular enchanting of this Navagraha Kavacham stotra provides wealth and prosperity with longevity.
  • The Navagraha Kavacham stotra has the power to bless you with a son.
  • The Navagraha Kavacham stotra defeats all the enemies and makes you victorious.
  • The Navagraha Kavacham stotra provides prtoection everywhere.


     

No comments:

Post a Comment

LinkWithin

Related Posts Plugin for WordPress, Blogger...