Saturday 2 November 2013

beejakshara mantra Navagraha Stotram

        नवग्रह स्तोत्र

Navgraha Stotra is a hymn to all the Nine Planets. The Navgraha Stotram is written by Sage Vyas to remove  all the negative vibrations of nine planets. By chanting this Navgraha Stotram the effect of bad dreams of men, women, kings and so on will be destroyed. Everyone will have good health, wealth and energy. A person who chants this Navgraha Stotram becomes free from the troubles created by planets, constellations, thieves, fire etc. Vyasa Rishi says that there is no doubt about the result of chanting thisNavgraha Stotram.



नवग्रह ध्यानश्लोकम्

आदित्याय च सोमाय मङ्गलाय बुधाय च ।

गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ॥



रविः

जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम् ।

तमोअरिम सर्व पापघ्नं प्रणतोस्मि दिवाकरम् ॥



चन्द्रः

दथिशंख
 तुषाराभं क्षीरोदर्णव समुद्भवम् । 

नमामि शशिनं सोमं शम्भोर्-मकुट भूषणम् ॥



कुजः

धरणी गर्भ सम्भूतं विद्युत्कान्ति समप्रभम् ।

कुमारं शक्ति हस्तं तं मङ्गलं प्रणमाम्यहम् ॥



बुधः

प्रियङ्गु कलिकाश्यामं रूपेणा प्रतिमं बुधम् ।

सौम्यं सौम्या गुणोपेतं तं बुधं प्रणमाम्यहम् ॥



गुरुः

देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् ।

बुद्धिभूतम
 त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ 



शुक्रः

हिमकुन्द मृणालाभं दैत्यानं परमं गुरुम् ।

सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ॥



शनिः

नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् ।

छाया मार्ताण्ड सम्भूतं तं नमामि शनैश्चरम् ॥



राहुः

अर्ध
कायं महावीरं चन्द्रादित्य विमर्धनम् । 

सिंहिका गर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ॥



केतुः

पलाश पुष्प सङ्काशं तारकाग्रहमस्तकम् ।

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥



फलश्रुतिः

इति व्यास मुखोद्गीतं यः पठेत्सु समाहितः ।

दिवा वा यदि वा रात्रौ विघ्न शान्तिर्भविष्यति ॥



नर नारी नृपाणां च भवे द्दुस्वप्ननाशनम् ।

ऐश्वर्यमतुलं तेषामारोग्यं पुष्टि वर्धनम् ॥



ग्रह नक्षत्रजाः पीडा स्तस्कराग्नि समुद्भवाः ।

तास्सर्वाः प्रशमं यान्ति व्यासो ब्रूते नसंशयः ॥


Benefits of Navgraha Stotra:

  • Whoever recites this stotra written by Sage Vyas, all the malefic effects of nine planets get removed.
  • One gets health, wealth and success in all endeavors.
  • All negativity is removed from life.

Listen the audio version of Navgraha Stotra


No comments:

Post a Comment

LinkWithin

Related Posts Plugin for WordPress, Blogger...