नीचे  ‘यामलतन्त्र’ का एक ‘नवग्रह-कवच’ दिया जा रहा है। इसका श्रदधापूर्वक पाठ
करने तथा इसे ताबीजमें रखकर भुजामें धारण करनेसे बहुत लाभ होता है।
ॐ शिरो मे पातु मार्त्तण्डः कपालं रोहिणीपतिः ।
मुखमङगारकः  पातु  कण्ठं  च   शशिनन्दनः।।
  बुद्धि  जीवः  सदा  पातु हदयं  भृगुनन्दनः।
 जठरं  च  शनिः  पातु जिहां मे  दितिनन्दनः।।
पादौ  केतुः सदा पातु  वाराः  सर्वाङ्गमेव  च।
तिथयोऽषटौ    दिशः    पातु   नक्षत्राणि  वपुः  सदा ।।
अंसौ   राशिः  सदा  पातु  योगश्च  स्थैर्यमेव   च।
सुचिरायुः  सुखी  पुत्री  युद्धे  च   विजयी  भवेत् ।
रोगात्प्रमुच्यते   रोगी   बन्धो   मुच्येत   बन्धनात्  ।।
श्रियं  च   लभते  नित्यं  रिष्टिस्तस्य  न जायते ।
यः  करे   धारयेन्नित्यं  रिष्टिर्न तस्य   जायते  ।।
पठनात्   कवचस्यास्य   सर्वपापात्    प्रमुच्यते ।
मृतवत्सा  च  या  नारी  काकवन्ध्या  च या  भवेत्  ।।
जीववत्सा  पुत्रवती भवत्येव  न    संशयः।
एतां  रक्षां  पठेद्   यस्तु  अङ्गं स्पृष्टापि  वा पठेत्  ।।
 
 Benefits of Navagraha Kavacham Stotra
- Regular enchanting of this Navagraha Kavacham stotra provides wealth and prosperity with longevity.
- The Navagraha Kavacham stotra has the power to bless you with a son.
- The Navagraha Kavacham stotra defeats all the enemies and makes you victorious.
- The Navagraha Kavacham stotra provides prtoection everywhere.
      
No comments:
Post a Comment